THE REMOTE SOUTH PACIFIC ISLAND यत्र ते विमानानि पूजयन्ति चिसोम न्जोकु इत्यनेन

5yD3...g78t
13 Feb 2024
27

द्वितीयविश्वयुद्धकाले आस्ट्रेलियादेशस्य दक्षिणप्रशान्तसागरे स्थितस्य दूरस्थद्वीपस्य वानुअतु-द्वीपस्य उपरि प्रथमं विमानं उड्डीयमानं दृष्ट्वा आदिवासिनां समूहेन विमानपूजाधारितं धर्मं निर्मितम् अस्य धर्मस्य आविष्कारः प्रथमवारं १९४६ तमे वर्षे आस्ट्रेलिया-सर्वकारस्य गस्ती-दलेन अभवत् । विमानाः यदा कदा द्वीपवासिनां कृते अन्नं, सामानं च प्रयच्छन्ति स्म अतः समूहः विश्वासं कर्तुं आरब्धवान् यत् तेभ्यः मालवस्तु मसीहेन आनयिष्यते इति ।

फलतः यदा कदापि ते विमानं उपरि उड्डीयमानं पश्यन्ति स्म तदा ते “अधिकं आशीर्वादं” प्राप्नुयुः इति आशायां प्रतिकृतिं निर्मान्ति स्म । द्वीपवासिनः कुतः वस्तूनि आगच्छन्ति इति न जानन्ति स्म येन तेषां विश्वासः आसीत् यत् अलौकिकसाधनेन वस्तूनि प्रदास्यन्ति इति ।

वानुअतुद्वीपे विमानानाम् आराधना The John Frum movement इति उच्यते यतोहि तेषां मतं यत् Frum, यः कथितरूपेण प्रथमविश्वयुद्धस्य सेनापतिः आसीत्, सः मसीहः अस्ति यः तेभ्यः उपहारं सुसमाचारं च आनेतुं परमेश्वरात् प्रेषितः अस्ति।

‘John Frum’, अथवा ‘John From’ इति नाम सैनिकाः यथा परिचयं ददति स्म तस्मात् आगतं यत् ‘हाय, अहं न्यूयॉर्कतः जॉन्’ अथवा ‘नाइस् टु मीट यू, आई एम जॉन फ्रॉम मियामी’ इति डॉ रिचर्ड फेनमैन् नामकः खगोलभौतिकशास्त्रज्ञः एकस्मिन् पत्रे एतस्य पंथस्य वर्णनं कृतवान् यत्, “युद्धकाले मालवाहकधर्मः बहुभिः उत्तमसामग्रीभिः सह विमानानि अवतरितुं दृष्टवान्, ते च इच्छन्ति यत् इदानीं अपि तथैव भवतु अतः ते धावनमार्गादिवस्तूनाम् अनुकरणं कर्तुं, धावनमार्गस्य पार्श्वेषु अग्नयः स्थापयितुं, पुरुषस्य उपविष्टुं काष्ठकुटीरं निर्मातुं च व्यवस्थां कृतवन्तः, तस्य शिरसि हेडफोन इव काष्ठखण्डद्वयं, एंटीना इव बहिः निष्क्रान्तं वेणुशलाका च , सः एव नियन्त्रकः अस्ति ते च विमानानाम् अवरोहणं प्रतीक्षन्ते” इति ।

Write & Read to Earn with BULB

Learn More

Enjoy this blog? Subscribe to gollik

0 Comments

B
No comments yet.
Most relevant comments are displayed, so some may have been filtered out.